top of page


परियोजनाओं
मेरा महत्वपूर्ण शहरी नियोजन कार्य, जो मैंने विभिन्न संगठनों के साथ किया है जब मैं वहाँ काम कर रहा था।
Note: यह टूल वास्तुशास्त्र के निम्न श्लोकों पर आधारित है:
This tool is based on the following verses of Vastu Shastra:
इत्यमनन्तर वर्णपरत्वेन भुवो वर्णगंधविचारो वशिष्ठसंहितायाम् -
श्वेता शस्ता द्विजेन्द्राणां रक्ता भूमिर्महीभुजाम्।
विशां पीता च शद्राणां कृष्णाऽन्येषां विमिश्रिता॥
अथ गन्धानाह गृहकारिकायाम् -
घृतासुगन्नमद्यानां गन्धाश्च क्रमतः शुभाः।
विप्र-क्षत्रिय-विट्-शूद्रजातीनां वास्तुभूमिषु॥
अथ कर्णपरत्वेन भूमेः प्लवत्वफलान्याह भगु: -
उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव।
विप्रः सर्वत्र वसेदुक्तस्थानं त्रयाणां हि॥
bottom of page